ब्रह्मसूत्र

कर्मकर्तृव्यपदेशाच्च।।1.2.4।।

।।1.2.4।।

इतश्च न शारीरो मनोमयत्वादिगुणः यस्मात्कर्मकर्तृव्यपदेशो भवति एतमितः प्रेत्याभिसंभव़ितास्मि इति। एतमिति प्रकृतं मनोमयत्वादिगुणमुपास्यमात्मानं कर्मत्वेन प्राप्यत्वेन व्यपदिशति अभिसंभवितास्मीति शारीरमुपासकं कर्तृत्वेन प्रापकत्वेन। अभिसंभवितास्मीति प्राप्तास्मीत्यर्थः। न च सत्यां गतावेकस्य कर्मकर्तृव्यपदेशो युक्तः। तथोपास्योपासकभावोऽपि भेदाधिष्ठान एव। तस्मादपि न शारीरो मनोमयत्वादिविशिष्टः।।