ब्रह्मसूत्र

न कर्माविभागादिति चेन्नानादित्वात्।।2.1.35।।

।।2.1.35।।

सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म यदपेक्ष्य विषमा सृष्टिः स्यात् सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म कर्मापेक्षश्च शरीरादिविभागः इतीतरेतराश्रयत्वं प्रसज्येत अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् नैष दोषः अनादित्वात्संसारस्य भवेदेष दोषः यद्यादिमानयं संसारः स्यात् अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते।।

कथं पुनरवगम्यते अनादिरेष संसार इति अत उत्तरं पठति