ब्रह्मसूत्र

अस्ति तु।।2.3.2।।

।।2.3.2।।

तुशब्दः पक्षान्तरपरिग्रहे मा नामाकाशस्य छान्दोग्ये भूदुत्पत्तिः श्रुत्यन्तरे त्वस्ति तैत्तिरीयका हि समामनन्ति सत्यं ज्ञानमनन्तं ब्रह्म इति प्रकृत्य तस्माद्वा एतस्मादात्मन आकाशः संभूतः इति। ततश्च श्रुत्योर्विप्रतिषेधः क्वचित्तेजःप्रमुखा सृष्टिः क्वचिदाकाशप्रमुखेति। नन्वेकवाक्यता अनयोः श्रुत्योर्युक्ता सत्यं सा युक्ता न तु सा अवगन्तुं शक्यते कुतः तत्तेजोऽसृजत इति सकृच्छ्रुतस्य स्रष्टुः स्रष्टव्यद्वयेन संबन्धानुपपत्तेः तत्तेजोऽसृजत तदाकाशमसृजत इति। ननु सकृच्छ्रुतस्यापि कर्तुः कर्तव्यद्वयेन संबन्धो दृश्यते यथा सः सूपं पक्त्वा ओदनं पचतीति एवं तदाकाशं सृष्ट्वा तत्तेजोऽसृजत इति योजयिष्यामि नैवं युज्यते प्रथमजत्वं हि छान्दोग्ये तेजसोऽवगम्यते तैत्तिरीयके च आकाशस्य न च उभयोः प्रथमजत्वं संभवति एतेन इतरश्रुत्यक्षरविरोधोऽपि व्याख्यातः तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्यत्रापि तस्मादाकाशः संभूतः तस्मात्तेजः संभूतम् इति सकृच्छ्रुतस्यापादानस्य संभवनस्य च वियत्तेजोभ्यां युगपत्संबन्धानुपपत्तेः वायोरग्निः इति च पृथगाम्नानात्।।

अस्मिन्विप्रतिषेधे कश्चिदाह