ब्रह्मसूत्र

।। तृतीयोऽध्यायः ।।
।। द्वितीयः पादः ।।

सन्ध्ये सृष्टिराह हि ।। 3.2.1 ।।

संध्याधिकरणम्।।3.2.1।।

संध्ये सृष्टिरिति संध्यमिति स्वप्नस्थानमाचष्टे वेदे प्रयोगदर्शनात् संध्यं तृतीय््वप्नस्थानम् इति द्वयोर्लोकस्थानयोः प्रबोधसंप्रसादस्थानयोर्वा संधौ भवतीति संध्यम् तस्मिन्संध्ये स्थाने तथ्यरूपैव सृष्टिर्भवितुमर्हति कुतः यतः प्रमाणभूता श्रुतिरेवमाह अथ रथान्नथयोगान्पथः सृजते इत्यादिस हि कर्ता इति च उपसंहारात् एवमेवावगम्यते।।