ब्रह्मसूत्र

निर्मातारं चैके पुत्रादयश्च।।3.2.2।।

।।3.2.2।।

अपि च एके शाखिनः अस्मिन्नेव संध्ये स्थाने कामानां निर्मातारमात्मानमामनन्ति य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति। ननु कामशब्देनेच्छाविशेषो एवोच्येरन् नशतायुषः पुत्रपौत्रान्वृणीष्व इति प्रकृत्य अन्तेकामानां त्वा कामभाजं करोमि इति प्रकृतेषु तत्र तत्र पुत्रादिषु कामशब्दस्य प्रयुक्तत्वात्। प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः प्राज्ञस्य हीदं प्रकरणम् अन्यत्र धर्मादन्यत्राधर्मात् इत्यादि तद्विषय एव च वाक्यशेषोऽपि तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते। तस्िम्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन इति। प्राज्ञकर्तृका च सृष्टिस्तथ्यरूपा समधिगता जागरिताश्रया तथा स्वप्नाश्रयापि सृष्टिर्भवितुमर्हति तथा च श्रुतिः अथो खल्वाहुर्जागरितदेश एवास्यैष इति यान्येव जाग्रत्पश्यति तानि सुप्तः इति स्वप्नजागरितयोः समानन्यायतां श्रावयति। तस्मात्तथ्यरूपैव संध्ये सृष्टिरिति।।

एवं प्राप्ते प्रत्याह