ब्रह्मसूत्र

आचारदर्शनात्।।3.4.3।।

।।3.4.3।।

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे यक्ष्यमाणो वै भगवन्तोऽहमस्मि इत्येवमादीनि ब्रह्मविदामपि अन्यपरेषु वाक्येषु कर्मसंबन्धदर्शनानि भवन्ति। तथा उद्दालकादीनामपि पुत्रानुशासनादिदर्शनात् गार्हस्थ्यसंबन्धोऽवगम्यते। केवलाच्चेत् ज्ञानात् पुरुषार्थसिद्धिः स्यात् किमर्थम् अनेकायाससमन्वितानि कर्माणि ते कुर्युः अत्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् इति न्यायात्।।