ब्रह्मसूत्र

अतोऽन्याऽपि ह्येकेषामुभयोः।।4.1.17।।

।।4.1.17।।

अतोऽग्निहोत्रादेर्नित्यात्कर्मणः अन्यापि ह्यस्ति साधुकृत्या या फलमभिसंधाय क्रियते तस्या एष विनियोग उक्तः एकेषां शाखिनाम् सुहृदः साधुकृत्यामुपयन्ति इति। तस्या एव च इदम् अघवदश्लेषविनाशनिरूपणम् इतरस्याप्येवमसंश्लेष इति। तथाजातीयकस्य काम्यस्य कर्मणो विद्यां प्रत्यनुपकारकत्वे संप्रतिपत्तिः उभयोरपि जैमिनिबादरायणयोराचार्ययोः।।