ब्रह्मसूत्र

निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च।।4.2.19।।

।।4.2.19।।

अस्ति अहनि नाडीरश्मिसंबन्ध इति अहनि मृतस्य स्यात् रश्म्यनुसारित्वम् रात्रौ तु प्रेतस्य न स्यात् नाडीरश्मिसंबन्धविच्छेदात् इति चेत् न नाडीरश्मिसंबन्धस्य यावद्देहभावित्वात् यावद्देहभावी हि शिराकिरणसंपर्कः दर्शयति चैतमर्थं श्रुतिः अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः इति निदाघसमये च निशास्वपि किरणानुवृत्तिरुपलभ्यते प्रतापादिकार्यदर्शनात् स्तोकानुवृत्तेस्तु दुर्लक्ष्यत्वम् ऋत्वन्तररजनीषु शैशिरेष्विव दुर्दिनेषु अहरेवैतद्रात्रौ दधाति इति च एतदेव दर्शयति। यदि च रात्रौ प्रेतः विनैव रश्म्यनुसारेण ऊर्ध्वमाक्रमेत रश्म्यनुसारानर्थक्यं भवेत् न ह्येतत् विशिष्य अभिधीयते यो दिवा प्रैति स रश्मीनपेक्ष्योर्ध्वमाक्रमते यस्तु रात्रौ सोऽनपेक्ष्यैवेति अथ तु विद्वानपि रात्रिप्रायणापराधमात्रेण नोर्ध्वमाक्रमेत पाक्षिकफला विद्येति अप्रवृत्तिरेव तस्यां स्यात् मृत्युकालानियमात् अथापि रात्रावुपरतोऽहरागमम् उदीक्षेत अहरागमेऽप्यस्य कदाचित् अरश्मिसंबन्धार्हं शरीरं स्यात् पावकादिसंपर्कात् स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति इति च श्रुतिः अनुदीक्षां दर्शयति। तस्मात् अविशेषेणैव इदं रात्रिंदिवं रश्म्यनुसारित्वम्।।