ब्रह्मसूत्र



prāṇastathā.nugamāt..1.1.28..
 

prātardanādhikaraṇam..1.1.28..


asti kauṣītakibrāhmaṇōpaniṣadīndrapratardanākhyāyikā -- 'pratardanō ha vai daivōdāsirindrasya priyaṅ dhāmōpajagāma yuddhēna ca pauruṣēṇa ca' ityārabhyāmnātā. tasyāṅ śrūyatē -- 'sa hōvāca prāṇō.smi prajñātmā taṅ māmāyuramṛtamityupāssva' iti. tathōttaratrāpi -- 'atha khalu prāṇa ēva prajñātmēdaṅ śarīraṅ parigṛhyōtthāpayati' iti. tathā 'na vācaṅ vijijñāsīta vaktāraṅ vidyāt' iti. antē ca 'sa ēṣa prāṇa ēva prajñātmānandō.jarō.mṛtaḥ' ityādi. tatra saṅśayaḥ -- kimiha prāṇaśabdēna vāyumātramabhidhīyatē, uta dēvatātmā, uta jīvaḥ, athavā paraṅ brahmēti. nanu 'ata ēva prāṇaḥ' ityatra varṇitaṅ prāṇaśabdasya brahmaparatvam; ihāpi ca brahmaliṅgamasti -- 'ānandō.jarō.mṛtaḥ' ityādi; kathamiha punaḥ saṅśayaḥ saṅbhavati? -- anēkaliṅgadarśanāditi brūmaḥ. na kēvalamiha brahmaliṅgamēvōpalabhyatē. santi hītaraliṅgānyapi -- 'māmēva vijānīhi' itīndrasya vacanaṅ dēvatātmaliṅgam. 'idaṅ śarīraṅ parigṛhyōtthāpayati' iti prāṇaliṅgam. 'na vācaṅ vijijñāsīta vaktāraṅ vidyāt' ityādi jīvaliṅgama. ata upapannaḥ saṅśayaḥ. tatra prasiddhērvāyuḥ prāṇa iti prāptē --

idamucyatē -- prāṇaśabdaṅ brahma vijñēyam. kutaḥ? tathānugamāt. tathāhi paurvāparyēṇa paryālōcyamānē vākyē padānāṅ samanvayō brahmapratipādanapara upalabhyatē. upakramē tāvat 'varaṅ vṛṇīṣva' itīndrēṇōktaḥ pratardanaḥ paramaṅ puruṣārthaṅ varamupacikṣēpa -- 'tvamēva mē varaṅ vṛṇīṣva yaṅ tvaṅ manuṣyāya hitatamaṅ manyasē' iti. tasmai hitatamatvēnōpadiśyamānaḥ prāṇaḥ kathaṅ paramātmā na syāt. na hyanyatra paramātmavijñānāddhitatamaprāptirasti, 'tamēva viditvāti mṛtyumēti nānyaḥ panthā vidyatē.yanāya' ityādiśrutibhyaḥ. tathā 'sa yō māṅ vēda na ha vai tasya kēnacana karmaṇā lōkō mīyatē na stēyēna na bhrūṇahatyayā' ityādi ca brahmaparigrahē ghaṭatē. brahmavijñānēna hi sarvakarmakṣayaḥ prasiddhaḥ -- 'kṣīyantē cāsya karmāṇi tasmindṛṣṭē parāvarē' ityādyāsu śrutiṣu. prajñātmatvaṅ ca brahmapakṣa ēvōpapadyatē. na hyacētanasya vāyōḥ prajñātmatvaṅ saṅbhavati. tathōpasaṅhārē.pi 'ānandō.jarō.mṛtaḥ' ityānandatvādīni ca na brahmaṇō.nyatra samyak saṅbhavanti. 'sa na sādhunā karmaṇā bhūyānbhavati nō ēvāsādhunā karmaṇā kanīyānēṣa hyēva sādhu karma kārayati taṅ yamēbhyō lōkēbhya unninīṣatē. ēṣa u ēvāsādhu karma kārayati taṅ
yamēbhyō lōkēbhyō.dhō ninīṣatē' iti, 'ēṣa lōkādhipatirēṣa lōkapāla ēṣa lōkēśaḥ' iti ca. sarvamētatparasminbrahmaṇyāśrīyamāṇē.nugantuṅ śakyatē, na mukhyē prāṇē. tasmātprāṇō brahma..