ब्रह्मसूत्र

āmananti cainamasmin..1.2.32..


..1.2.32..

ātmananti cainaṅ paramēśvaramasminmūrdhacubukāntarālē jābālāḥ -- 'ya ēṣō.nantō.vyakta ātmā sō.vimuktē pratiṣṭhita iti. sō.vimuktaḥ kasminpratiṣṭhita iti. varaṇāyāṅ nāsyāṅ ca madhyē pratiṣṭhita iti. kā vai varaṇā kā ca nāsīti'. tatra cēmāmēva nāsikām 'sarvāṇīndriyakṛtāni pāpāni vārayatīti sā varaṇā, sarvāṇīndriyakṛtāni pāpāni nāśayatīti sā nāsī ' iti varaṇānāsīti nirucya, punarapyāmananti -- 'katamaccāsya sthānaṅ bhavatīti. bhruvōrghrāṇasya ca yaḥ saṅdhiḥ sa ēṣa dyulōkasya parasya ca saṅdhirbhavati' -- iti. tasmādupapannā paramēśvarē prādēśamātraśrutiḥ. abhivimānaśrutiḥ pratyagātmatvābhiprāyā. pratyagātmatayā sarvaiḥ prāṇibhirabhivimīyata ityabhivimānaḥ; abhigatō vāyaṅ pratyagātmatvāt, vimānaśca mānaviyōgāt ityabhivimānaḥ. abhivimimītē vā sarvaṅ jagat, kāraṇatvādityabhivimānaḥ; tasmātparamēśvarō vaiśvānara iti siddham..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śārīrakamīmāṅsāsūtrabhāṣyē prathamādhyāyasya dvitīyaḥ pādaḥ..