ब्रह्मसूत्र

.. prathamō.dhyāyaḥ ..
.. tṛtīyaḥ pādaḥ ..

dyubhvādyāyatanaṅ svaśabdāt .. 1.3.1 ..



dyubhvādyadhikaraṇam..1.3.1..

idaṅ śrūyatē -- 'yasmindyauḥ pṛthivī cāntarikṣamōtaṅ manaḥ saha prāṇaiśca sarvaiḥ. tamēvaikaṅ jānatha ātmānamanyā vācō vimuñcathāmṛtasyaiṣa sētuḥ' iti. atra yadētaddyuprabhṛtīnāmōtatvavacanādāyatanaṅ kiṅcidavagamyatē, tatkiṅ paraṅ brahma syāt, āhōsvidarthāntaramiti saṅdihyatē. tatrārthāntaraṅ kimapyāyatanaṅ syāditi prāptam. kasmāt? 'amṛtasyaiṣa sētuḥ' iti śravaṇāt. pāravānhi lōkē sētuḥ prakhyātaḥ. na ca parasya brahmaṇaḥ pāravattvaṅ śakyamabhyupagantum -- 'anantamapāram' iti śravaṇāt. arthāntarē cāyatanē parigṛhyamāṇē smṛtiprasiddhaṅ pradhānaṅ parigrahītavyam, tasya kāraṇatvādāyatanatvōpapattēḥ. śrutiprasiddhō vā vāyuḥ syāt -- 'vāyurvāva gautama tatsūtraṅ vāyunā vai gautama sūtrēṇāyaṅ ca lōkaḥ paraśca lōkaḥ sarvāṇi ca bhūtāni saṅdṛbdhāni bhavanti' iti vāyōrapi vidhāraṇatvaśravaṇāt. śārīrō vā syāt; -- tasyāpi bhōktṛtvāt, bhōgyaṅ prapañcaṅ pratyāyatanatvōpapattēḥ ityēvaṅ prāptē --

idamāha -- dyubhvādyāyatanamiti. dyauśca bhūśca dyubhuvau, dyubhuvau ādī yasya tadidaṅ dyubhvādi. yadētadasminvākyē dyauḥ pṛthivyantarikṣaṅ manaḥ prāṇā ityēvamātmakaṅ jagat ōtatvēna nirdiṣṭam, tasyāyatanaṅ paraṅ brahma bhavitumarhati. kutaḥ? svaśabdāt ātmaśabdādityarthaḥ. ātmaśabdō hīha bhavati -- 'tamēvaikaṅ jānatha ātmānam' iti. ātmaśabdaśca paramātmaparigrahē samyagavakalpatē, nārthāntaraparigrahē. kvacicca svaśabdēnaiva brahmaṇa āyatanatva śrūyatē -- 'sanmūlāḥ sōmyēmāḥ sarvāḥ prajāḥ sadāyatanāḥ satpratiṣṭhāḥ' iti. svaśabdēnaiva cēha purastādupariṣṭācca brahma saṅkīrtyatē -- 'puruṣa ēvēdaṅ viśvaṅ karma tapō brahma parāmṛtam' iti, 'brahmaivēdamamṛtaṅ purastādbrahma paścādbrahma dakṣiṇataścōttarēṇa' iti ca. tatra tvāyatanāyatanavadbhāvaśravaṇāt. sarvaṅ brahmēti ca sāmānādhikaraṇyāt, yathā hyanēkātmakō vṛkṣaḥ śākhā skandhō mūlaṅ cēti, ēvaṅ nānārasō vicitra ātmētyāśaṅkā saṅbhavati; tāṅ nivartayituṅ sāvadhāraṇamāha -- 'tamēvaikaṅ jānatha ātmānam' iti. ētaduktaṅ bhavati -- na kāryaprapañcaviśiṣṭō vicitra ātmā vijñēyaḥ; kiṅ tarhi, avidyākṛtaṅ kāryaprapañcaṅ vidyayā pravilāpayantaḥ tamēvaikamāyatanabhūtamātmānaṅ jānatha ēkarasamiti. yathā 'yasminnāstē dēvadattastadānaya' ityuktē āsanamēvānayati, na dēvadattam; tadvadāyatanabhūtasyaivaikarasasyātmanō vijñēyatvamupadiśyatē. vikārānṛtābhisaṅdhasya cāpavādaḥ śrūyatē -- 'mṛtyōḥ sa mṛtyumāpnōti ya iha nānēva paśyati' iti. 'sarvaṅ brahma' iti tu sāmānādhikaraṇyaṅ prapañcavilāpanārtham, na anēkarasatāpratipādanārtham, 'sa yathā saindhavaghanō.nantarō.bāhyaḥ kṛtsnō rasaghana ēvaivaṅ vā arē.yamātmānantarō.bāhyaḥ kṛtsnaḥ prajñānaghana ēva' ityēkarasatāśravaṇāt. tasmāddyubhvādyāyatanaṅ paraṅ brahma. yattūktam -- sētuśrutēḥ, sētōśca pāravattvōpapattēḥ, brahmaṇō.rthāntarēṇa dyubhvādyāyatanēna bhavitavyamiti, atrōcyatē -- vidhāraṇatvamātramēva sētuśrutyā vivakṣyatē, na pāravattvādi. na hi mṛddārumayō lōkē sēturdṛṣṭa ityatrāpi mṛddārumaya ēva sēturabhyupagamyatē. sētuśabdārthō.pi vidhāraṇatvamātramēva, na pāravattvādi, ṣiñō bandhanakarmaṇaḥ sētuśabdavyutpattēḥ. apara āha -- 'tamēvaikaṅ jānatha ātmānam' iti yadētatsaṅkīrtitamātmajñānam, yaccaitat 'anyā vācō vimuñcatha' iti vāgvimōcanam, tat atra amṛtatvasādhanatvāt, 'amṛtasyaiṣa sētuḥ' iti sētuśrutyā saṅkīrtyatē; na tu dyubhvādyāyatanam. tatra yaduktam -- sētuśrutērbrahmaṇō.rthāntarēṇa dyubhvādyāyatanēna bhavitavyamiti, ētadayuktam..