ब्रह्मसूत्र

ākāśō.rthāntaratvādivyapadēśāt..1.3.41..


arthāntaratvādivyapadēśādhikaraṇam..1.3.41..

'ākāśō vai nāma nāmarūpayōrnirvahitā tē yadantarā tadbrahma tadamṛtaṅ sa ātmā' iti śrūyatē. tatkimākāśaśabdaṅ paraṅ brahma, kiṅ vā prasiddhamēva bhūtākāśamiti vicārē -- bhūtaparigrahō yuktaḥ; ākāśaśabdasya tasmin rūḍhatvāt; nāmarūpanirvahaṇasya cāvakāśadānadvārēṇa tasminyōjayituṅ śakyatvāt; sraṣṭṛtvādēśca spaṣṭasya brahmaliṅgasyāśravaṇādityēvaṅ prāptē --

idamucyatē -- paramēva brahma ihākāśaśabdaṅ bhavitumarhati; kasmāt? arthāntaratvādivyapadēśāt. 'tē yadantarā tadbrahma ' iti hi nāmarūpābhyāmarthāntarabhūtamākāśaṅ vyapadiśati; na ca brahmaṇō.nyannāmarūpābhyāmarthāntaraṅ saṅbhavati, sarvasya vikārajātasya nāmarūpābhyāmēva vyākṛtatvāt; nāmarūpayōrapi nirvahaṇaṅ niraṅkuśaṅ na brahmaṇō.nyatra saṅbhavati, 'anēna jīvēnātmanānupraviśya nāmarūpē vyākaravāṇi' iti brahmakartṛkatvaśravaṇāt. nanu jīvasyāpi pratyakṣaṅ nāmarūpaviṣayaṅ nirvōḍhṛtvamasti; bāḍhamasti; abhēdastviha vivakṣitaḥ. nāmarūpanirvahaṇābhidhānādēva ca sraṣṭṛtvādi brahmaliṅgamabhihitaṅ bhavati. 'tadbrahma tadamṛtaṅ sa ātmā' iti ca brahmavādasya liṅgāni. 'ākāśastalliṅgāt' ityasyaivāyaṅ prapañcaḥ..