ब्रह्मसूत्र

tadadhīnatvādarthavat..1.4.3..


..1.4.3..

atrāha -- yadi jagadidamanabhivyaktanāmarūpaṅ bījātmakaṅ prāgavasthamavyaktaśabdārhamabhyupagamyēta, tadātmanā ca śarīrasyāpyavyaktaśabdārhatvaṅ pratijñāyēta, sa ēva tarhi pradhānakāraṇavāda ēvaṅ satyāpadyēta; asyaiva jagataḥ prāgavasthāyāḥ pradhānatvēnābhyupagamāditi. atrōcyatē -- yadi vayaṅ svatantrāṅ kāṅcitprāgavasthāṅ jagataḥ kāraṇatvēnābhyupagacchēma, prasañjayēma tadā pradhānakāraṇavādam; paramēśvarādhīnā tviyamasmābhiḥ prāgavasthā jagatō.bhyupagamyatē, na svatantrā; sā cāvaśyābhyupagantavyā; arthavatī hi sā; na hi tayā vinā paramēśvarasya sraṣṭṛtvaṅ sidhyati, śaktirahitasya tasya pravṛttyanupapattēḥ; muktānāṅ ca punaranutpattiḥ; kutaḥ? vidyayā tasyā bījaśaktērdāhāt; avidyātmikā hi sā bījaśaktiravyaktaśabdanirdēśyā paramēśvarāśrayā māyāmayī mahāsuṣuptiḥ, yasyāṅ svarūpapratibōdharahitāḥ śēratē saṅsāriṇō jīvāḥ; tadētadavyaktaṅ kvacidākāśaśabdanirdiṣṭam -- 'ētasminnu khalvakṣarē gārgyākāśa ōtaśca prōtaśca' iti śrutēḥ; kvacidakṣaraśabdōditam -- 'akṣarātparataḥ paraḥ' iti śrutēḥ; kvacinmāyēti sūcitam -- 'māyāṅ tu prakṛtiṅ vidyānmāyinaṅ tu mahēśvaram' iti mantravarṇāt; avyaktā hi sā māyā, tattvānyatvanirūpaṇasyāśakyatvāt; tadidaṅ mahataḥ paramavyaktamityuktam -- avyaktaprabhavatvānmahataḥ, yadā hairaṇyagarbhī buddhirmahān; yadā tu jīvō mahān; tadāpyavyaktādhīnatvājjīvabhāvasya -- mahataḥ paramavyaktamityuktam; avidyā hyavyaktam; avidyāvattvēnaiva jīvasya sarvaḥ saṅvyavahāraḥ saṅtatō vartatē; tacca avyaktagataṅ mahataḥ paratvamabhēdōpacārāttadvikārē śarīrē parikalpyatē; satyapi śarīravadindriyādīnāṅ tadvikāratvāviśēṣē śarīrasyaivābhēdōpacārādavyaktaśabdēna grahaṇam, indriyādīnāṅ svaśabdairēva gṛhītatvāt, pariśiṣṭatvācca śarīrasya..

anyē tu varṇayanti -- dvividhaṅ hi śarīraṅ sthūlaṅ sūkṣmaṅ ca; sthūlam, yadidamupalabhyatē; sūkṣmam, yaduttaratra vakṣyatē -- 'tadantarapratipattau raṅhati saṅpariṣvaktaḥ praśnanirūpaṇābhyām' iti; taccōbhayamapi śarīramaviśēṣātpūrvatra rathatvēna saṅkīrtitam; iha tu sūkṣmamavyaktaśabdēna parigṛhyatē, sūkṣmasyāvyaktaśabdārhatvāt; tadadhīnatvācca bandhamōkṣavyavahārasya
jīvāttasya paratvam; yathārthādhīnatvādindriyavyāpārasyēndriyēbhyaḥ paratvamarthānāmiti. taistvētadvaktavyam -- aviśēṣēṇa śarīradvayasya pūrvatra rathatvēna saṅkīrtitatvāt, samānayōḥ prakṛtatvapariśiṣṭatvayōḥ, kathaṅ sūkṣmamēva śarīramiha gṛhyatē, na punaḥ sthūlamapīti. āmnātasyārthaṅ pratipattuṅ prabhavāmaḥ, nāmnātaṅ paryanuyōktum, āmnātaṅ cāvyaktapadaṅ sūkṣmamēva pratipādayituṅ śaknōti, nētarat, vyaktatvāttasyēti cēt, na; ēkavākyatādhīnatvādarthaṅpratipattēḥ; na hīmē pūrvōttarē āmnātē ēkavākyatāmanāpadya kaṅcidarthaṅ pratipādayataḥ; prakṛtahānāprakṛtaprakriyāprasaṅgāt; na cākāṅkṣāmantarēṇaikavākyatāpratipattirasti; tatrāviśiṣṭāyāṅ śarīradvayasya grāhyatvākāṅkṣāyāṅ yathākāṅkṣaṅ saṅbandhē.nabhyupagamyamānē ēkavākyataiva bādhitā bhavati, kuta āmnātasyārthasya pratipattiḥ? na caivaṅ mantavyam -- duḥśōdhatvātsūkṣmasyaiva śarīrasyēha grahaṇam, sthūlasya tu dṛṣṭabībhatsatayā suśōdhatvādagrahaṇamiti; yatō naivēha śōdhanaṅ kasyacidvivakṣyatē; na hyatra śōdhanavidhāyi kiṅcidākhyātamasti; anantaranirdiṣṭatvāttu kiṅ tadviṣṇōḥ paramaṅ padamitīdamiha vivakṣyatē; tathāhīdamasmātparamidamasmātparamityuktvā, 'puruṣānna paraṅ kiṅcit' ityāha; sarvathāpi tvānumānikanirākaraṇōpapattēḥ, tathā nāmāstu; na naḥ kiṅcicchidyatē..