ब्रह्मसूत्र



.. dvitīyō.dhyāyaḥ ..
.. prathamaḥ pādaḥ ..

smṛtyanavakāśadōṣaprasaṅga iti cēnnānyasmṛtyanavakāśadōṣaprasaṅgāt .. 2.1.1 ..


 

smṛtyadhikaraṇam..2.1.1..

yaduktaṅ brahmaiva sarvajñaṅ jagataḥ kāraṇam iti, tadayuktam; kutaḥ? smṛtyanavakāśadōṣaprasaṅgāt -- smṛtiśca tantrākhyā paramarṣipraṇītā śiṣṭaparigṛhītā anyāśca tadanusāriṇyaḥ smṛtayaḥ, tā ēvaṅ satyanavakāśāḥ prasajyēran. tāsu hyacētanaṅ pradhānaṅ svatantraṅ jagataḥ kāraṇamupanibadhyatē. manvādismṛtayastāvaccōdanālakṣaṇēnāgnihōtrādinā dharmajātēnāpēkṣitamarthaṅ samarpayantyaḥ sāvakāśā bhavanti -- asya varṇasyāsminkālē.nēna vidhānēnōpanayanam, īdṛśaścācāraḥ, itthaṅ vēdādhyayanam, itthaṅ samāvartanam, itthaṅ sahadharmacāriṇīsaṅyōga iti; tathā puruṣārthāṅścaturvarṇāśramadharmānnānāvidhānvidadhati. naivaṅ kāpilādismṛtīnāmanuṣṭhēyē viṣayē avakāśō.sti. mōkṣasādhanamēva hi samyagdarśanamadhikṛtya tāḥ praṇītāḥ. yadi tatrāpyanavakāśāḥ syuḥ, ānarthakyamēvāsāṅ prasajyēta. taramāttadavirōdhēna vēdāntā vyākhyātavyāḥ. kathaṅ punarīkṣatyādibhyō hētubhyō brahmaiva sarvajñaṅ jagataḥ kāraṇamityavadhāritaḥ śrutyarthaḥ smṛtyanavakāśadōṣaprasaṅgēna punarākṣipyatē? bhavēdayamanākṣēpaḥ svatantraprajñānām; paratantraprajñāstu prāyēṇa janāḥ svātantryēṇa śrutyarthamavadhārayitumaśaknuvantaḥ prakhyātapraṇētṛkāsu smṛtiṣvavalambēran; tadbalēna ca śrutyarthaṅ pratipitsēran; asmatkṛtē ca vyākhyānē na viśvasyuḥ, bahumānātsmṛtīnāṅ praṇētṛṣu; kapilaprabhṛtīnāṅ cārṣaṅ jñānamapratihataṅ smaryatē; śrutiśca bhavati 'ṛṣiṅ prasūtaṅ kapilaṅ yastamagrē jñānairbibharti jāyamānaṅ ca paśyēt' iti; tasmānnaiṣāṅ matamayathārthaṅ śakyaṅ saṅbhāvayitum; tarkāvaṣṭambhēna ca tē.rthaṅ pratiṣṭhāpayanti; tasmādapi smṛtibalēna vēdāntā vyākhyēyā iti punarākṣēpaḥ..

tasya samādhiḥ -- 'nānyasmṛtyanavakāśadōṣaprasaṅgāt' iti. yadi smṛtyanavakāśadōṣaprasaṅgēnēśvarakāraṇavāda ākṣipyēta, ēvamapyanyā īśvarakāraṇavādinyaḥ smṛtayō.navakāśāḥ prasajyēran; tā udāhariṣyāmaḥ -- 'yattatsūkṣmamavijñēyam' iti paraṅ brahma prakṛtya, 'sa hyantarātmā bhūtānāṅ kṣētrajñaścēti kathyatē' iti cōktvā, 'tasmādavyaktamutpannaṅ triguṇaṅ dvijasattama' ityāha; tathānyatrāpi 'avyaktaṅ puruṣē brahmannirguṇē saṅpralīyatē' ityāha; 'ataśca saṅkṣēpamimaṅ śrṛṇudhvaṅ nārāyaṇaḥ sarvamidaṅ purāṇaḥ. sa sargakālē ca karōti sargaṅ saṅhārakālē ca tadatti bhūyaḥ' iti purāṇē; bhagavadgītāsu ca -- 'ahaṅ kṛtsnasya jagataḥ prabhavaḥ pralayastathā' iti; paramātmānamēva ca prakṛtyāpastambaḥ paṭhati -- 'tasmātkāyāḥ prabhavanti sarvē sa mūlaṅ śāśvatikaḥ sa nityaḥ' iti. ēvamanēkaśaḥ smṛtiṣvapīśvaraḥ kāraṇatvēnōpādānatvēna ca prakāśyatē. smṛtibalēna pratyavatiṣṭhamānasya smṛtibalēnaivōttaraṅ pravakṣyāmītyatō.yamanyasmṛtyanavakāśadōṣōpanyāsaḥ. darśitaṅ tu śrutīnāmīśvarakāraṇavādaṅ prati tātparyam; vipratipattau ca smṛtīnāmavaśyakartavyē.nyataraparigrahē.nyataraparityāgē ca śrutyanusāriṇyaḥ smṛtayaḥ pramāṇam; anapēkṣyā itarāḥ; taduktaṅ pramāṇalakṣaṇē -- 'virōdhē tvanapēkṣaṅ syādasati hyanumānam' iti. na cātīndriyānarthān śrutimantarēṇa kaścidupalabhata iti śakyaṅ saṅbhāvayitum, nimittābhāvāt; śakyaṅ kapilādīnāṅ siddhānāmapratihatajñānatvāditi cēt, na; siddhērapi sāpēkṣatvāt; dharmānuṣṭhānāpēkṣā hi siddhiḥ, sa ca dharmaścōdanālakṣaṇaḥ; tataśca pūrvasiddhāyāścōdanāyā arthō na
paścimasiddhapuruṣavacanavaśēnātiśaṅkituṅ śakyatē; siddhavyapāśrayakalpanāyāmapi bahutvātsiddhānāṅ pradarśitēna prakārēṇa smṛtivipratipattau satyāṅ na śrutivyapāśrayādanyannirṇayakāraṇamasti; paratantraprajñasyāpi nākasmātsmṛtiviśēṣaviṣayaḥ pakṣapātō yuktaḥ, kasyacitkvacitpakṣapātē sati puruṣamativaiśvarūpyēṇa tattvāvyavasthānaprasaṅgāt; tasmāttasyāpi smṛtivipratipattyupanyāsēna śrutyanusārānanusāraviṣayavivēcanēna ca sanmārgē prajñā saṅgrahaṇīyā. yā tu śrutiḥ kapilasya jñānātiśayaṅ pradarśayantī pradarśitā na tayā śrutiviruddhamapi kāpilaṅ mataṅ śraddhātuṅ śakyam, kapilamiti śrutisāmānyamātratvāt, anyasya ca kapilasya sagaraputrāṇāṅ pratapturvāsudēvanāmnaḥ smaraṇāt, anyārthadarśanasya ca prāptirahitasyāsādhakatvāt. bhavati cānyā manōrmāhātmyaṅ prakhyāpayantī śrutiḥ -- 'yadvai kiṅca manuravadattadbhēṣajam' iti; manunā ca 'sarvabhūtēṣu cātmānaṅ sarvabhūtāni cātmani. saṅpaśyannātmayājī vai svārājyamadhigacchati' iti sarvātmatvadarśanaṅ praśaṅsatā kāpilaṅ mataṅ nindyata iti gamyatē; kapilō hi na sarvātmatvadarśanamanumanyatē, ātmabhēdābhyupagamāt. mahābhāratē.pi ca -- 'bahavaḥ puruṣā brahmannutāhō ēka ēva tu' iti vicārya, 'bahavaḥ puruṣā rājansāṅkhyayōgavicāriṇām' iti parapakṣamupanyasya tadvyudāsēna -- 'bahūnāṅ puruṣāṇāṅ hi yathaikā yōnirucyatē. tathā taṅ puruṣaṅ viśvamākhyāsyāmi guṇādhikam' ityupakramya 'mamāntarātmā tava ca yē cānyē dēhisaṅjñitāḥ. sarvēṣāṅ sākṣibhūtō.sau na grāhyaḥ kēnacitkvacit.. viśvamūrdhā viśvabhujō viśvapādākṣināsikaḥ. ēkaścarati bhūtēṣu svairacārī yathāsukham' -- iti sarvātmataiva nirdhāritā. śrutiśca sarvātmatāyāṅ bhavati -- 'yasminsarvāṇi bhūtānyātmaivābhūdvijānataḥ. tatra kō mōhaḥ kaḥ śōka ēkatvamanupaśyataḥ' ityēvaṅvidhā. ataśca siddhamātmabhēdakalpanayāpi kāpilasya tantrasya vēdaviruddhatvaṅ vēdānusārimanuvacanaviruddhatvaṅ ca, na kēvalaṅ svatantraprakṛtikalpanayaivēti. vēdasya hi nirapēkṣaṅ svārthē prāmāṇyam, ravēriva rūpaviṣayē; puruṣavacasāṅ tu mūlāntarāpēkṣaṅ vaktṛsmṛtivyavahitaṅ cēti viprakarṣaḥ. tasmādvēdaviruddhē viṣayē smṛtyanavakāśadōṣaprasaṅgō na dōṣaḥ..

kutaśca smṛtyanavakāśadōṣaprasaṅgō na dōṣaḥ? --