ब्रह्मसूत्र



sarvadharmōpapattēśca..2.1.37..

 

sarvadharmōpapattyadhikaraṇam..2.1.37..

cētanaṅ brahma jagataḥ kāraṇaṅ prakṛtiścētyasminnavadhāritē vēdārthē parairupakṣiptānvilakṣaṇatvādīndōṣānparyahārṣīdācāryaḥ; idānīṅ parapakṣapratiṣēdhapradhānaṅ prakaraṇaṅ prāripsamāṇaḥ svapakṣaparigrahapradhānaṅ prakaraṇamupasaṅharati. yasmādasminbrahmaṇi kāraṇē parigṛhyamāṇē pradarśitēna prakārēṇa sarvē kāraṇadharmā upapadyantē 'sarvajñaṅ sarvaśakti mahāmāyaṅ ca brahma' iti, tasmādanatiśaṅkanīyamidamaupaniṣadaṅ darśanamiti..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē dvitīyādhyāyasya prathamaḥ pādaḥ..