ब्रह्मसूत्र



Introduction for Chapter 2, Quarter 3

 
 

..dvitīyō.dhyāyaḥ..
..tṛtīyaḥ pādaḥ..

vēdāntēṣu tatra tatra bhinnaprasthānā utpattiśrutaya upalabhyantē; kēcidākāśasyōtpattimāmananti, kēcinna; tathā kēcidvāyōrutpattimāmananti, kēcinna; ēvaṅ jīvasya prāṇānāṅ ca; ēvamēva kramādidvārakō.pi vipratiṣēdhaḥ śrutyantarēṣūpalakṣyatē; vipratiṣēdhācca parapakṣāṇāmanapēkṣitatvaṅ sthāpitam; tadvatsvapakṣasyāpi vipratiṣēdhādēvānapēkṣitatvamāśaṅkyēta -- ityataḥ sarvavēdāntagatasṛṣṭiśrutyarthanirmalatvāya paraḥ prapañca ārabhyatē; tadarthanirmalatvē ca phalaṅ yathōktāśaṅkānivṛttirēva. tatra prathamaṅ tāvadākāśamāśritya cintyatē --