ब्रह्मसूत्र

vaiśēṣyāttu tadvādastadvādaḥ..2.4.22..


..2.4.22..

tu-śabdēna cōditaṅ dōṣamapanudati; viśēṣasya bhāvō vaiśēṣyam, bhūyastvamiti yāvat; satyapi trivṛtkaraṇē kvacitkasyacidbhūtadhātōrbhūyastvamupalabhyatē -- agnēstējōbhūyastvam, udakasyābbhūyastvam, pṛthivyā annabhūyastvam iti. vyavahāraprasiddhyarthaṅ cēdaṅ trivṛtkaraṇam; vyavahāraśca trivṛtkṛtarajjuvadēkatvāpattau satyām, na bhēdēna bhūtatrayagōcarō lōkasya prasidhyēt. tasmātsatyapi trivṛtkaraṇē vaiśēṣyādēva tējōbannaviśēṣavādō bhūtabhautikaviṣaya upapadyatē. 'tadvādastadvādaḥ' iti padābhyāsaḥ adhyāyaparisamāptiṅ dyōtayati..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē dvitīyō.dhyāyaḥ..