ब्रह्मसूत्र

.. tṛtīyō.dhyāyaḥ ..
.. prathamaḥ pādaḥ ..

tadantarapratipattau raṅhati sampariṣvaktaḥ praśnanirūpaṇābhyām .. 3.1.1 ..



tadantarapratipattyadhikaraṇam..3.1.1..

tadantarapratipattau raṅhati saṅpariṣvakta iti. tadantarapratipattau dēhāntarapratipattau, dēhabījairbhūtasūkṣmaiḥ saṅpariṣvaktaḥ, raṅhati gacchati -- ityavagantavyam; kutaḥ? praśnanirūpaṇābhyām; tathā hi praśnaḥ -- 'vēttha yathā pañcamyāmāhutāvāpaḥ puruṣavacasō bhavanti' iti; nirūpaṇaṅ ca prativacanam, dyuparjanyapṛthivīpuruṣayōṣitsu pañcasvagniṣu śraddhāsōmavṛṣṭyannarētōrūpāḥ pañca āhutīrdarśayitvā, -- 'iti tu pañcamyāmāhutāvāpaḥ puruṣavacasō bhavanti' iti; tasmādadbhiḥ parivēṣṭitō jīvō raṅhati vrajatīti gamyatē. nanvanyā śrutiḥ jalūkāvatpūrvadēhaṅ na muñcati yāvanna dēhāntaramākramatīti darśayati -- 'tadyathā tṛṇajalāyukā' iti; tatrāpyapparivēṣṭitasyaiva jīvasya karmōpasthāpitapratipattavyadēhaviṣayabhāvanādīrghībhāvamātraṅ jalūkayōpamīyata ityavirōdhaḥ. ēvaṅ śrutyuktē dēhāntarapratipattiprakārē sati, yāḥ puruṣamatiprabhavāḥ kalpanāḥ -- vyāpināṅ karaṇānāmātmanaśca dēhāntarapratipattau karmavaśādvṛttilābhastatra bhavati, -- kēvalasyaivātmanō vṛttilābhastatra bhavati, indriyāṇi tu dēhavadabhinavānyēva tatra tatra bhōgasthānē utpadyantē, -- mana ēva vā kēvalaṅ bhōgasthānamabhipratiṣṭhatē, -- jīva ēva vā utplutya dēhāddēhāntaraṅ pratipadyatē, śuka iva vṛkṣādvṛkṣāntaram -- ityēvamādyāḥ, tāḥ sarvā ēva anādartavyāḥ, śrutivirōdhāt..

nanu udāhṛtābhyāṅ praśnaprativacanābhyāṅ kēvalābhiradbhiḥ saṅpariṣvaktō raṅhatīti prāpnōti, apśabdaśravaṇasāmarthyāt; tatra kathaṅ sāmānyēna pratijñāyatē -- sarvairēva bhūtasūkṣmaiḥ saṅpariṣvaktō raṅhatīti? ata uttaraṅ paṭhati --