ब्रह्मसूत्र



Introduction for Chapter 3, Quarter 3

 

..tṛtīyō.dhyāyaḥ..
..tṛtīyaḥ pādaḥ..

vyākhyātaṅ vijñēyasya brahmaṇaḥ tattvam; idānīṅ tu prativēdāntaṅ vijñānāni bhidyantē, na vēti vicāryatē. nanu vijñēyaṅ brahma pūrvāparādibhēdarahitam ēkarasaṅ saindhavaghanavat avadhāritam; tatra kutō vijñānabhēdābhēdacintāvasaraḥ? na hi karmabahutvavat brahmabahutvamapi vēdāntēṣu pratipipādayiṣitamiti śakyaṅ vaktum, brahmaṇa ēkatvāt ēkarūpatvācca; na ca ēkarūpē brahmaṇi anēkarūpāṇi vijñānāni saṅbhavanti; na hi -- anyathā arthaḥ anyathā jñānam -- ityabhrāntaṅ bhavati; yadi punaḥ ēkasminbrahmaṇi bahūni vijñānāni vēdāntēṣu pratipipādayiṣitāni, tēṣām ēkamabhrāntam, bhrāntāni itarāṇīti anāśvāsaprasaṅgō vēdāntēṣu; tasmānna tāvatprativēdāntaṅ brahmavijñānabhēda āśaṅkituṅ śakyatē. nāpyasya cōdanādyaviśēṣādabhēda ucyēta, brahmavijñānasya acōdanālakṣaṇatvāt; avidhipradhānairhi vastuparyavasāyibhiḥ brahmavākyaiḥ brahmavijñānaṅ janyata ityavōcadācāryaḥ'tattu samanvayāt' ityatra. tatkathamimāṅ bhēdābhēdacintāmārabhata iti..

taducyatē -- saguṇabrahmaviṣayā prāṇādiviṣayā ca iyaṅ vijñānabhēdābhēdacintētyadōṣaḥ. atra hi karmavat upāsanānāṅ bhēdābhēdau saṅbhavataḥ; karmavadēva ca upāsanāni dṛṣṭaphalāni adṛṣṭaphalāni ca ucyantē, kramamuktiphalāni ca kānicit samyagdarśanōtpattidvārēṇa. tēṣu ēṣā cintā saṅbhavati -- kiṅ prativēdāntaṅ vijñānabhēdaḥ, āhōsvit nēti..

tatra pūrvapakṣahētavastāvadupanyasyantē -- nāmnastāvat bhēdapratipattihētutvaṅ prasiddhaṅ jyōtirādiṣu; asti ca atra vēdāntāntaravihitēṣu vijñānēṣu anyadanyat nāma -- taittirīyakaṅ vājasanēyakaṅ kauthumakaṅ kauṣītakaṅ śāṭyāyanakamityēvamādi. tathā rūpabhēdō.pi karmabhēdasya pratipādakaḥ prasiddhaḥ -- 'vaiśvadēvyāmikṣā, vājibhyō vājinam' ityēvamādiṣu; asti ca atra rūpabhēdaḥ; tadyathā -- kēcicchākhinaḥ pañcāgnividyāyāṅ ṣaṣṭhamaparamagnimāmananti, aparē punaḥ pañcaiva paṭhanti; tathā prāṇasaṅvādādiṣu kēcit ūnānvāgādīnāmananti, kēcidadhikān. tathā dharmaviśēṣō.pi karmabhēdasya pratipādaka āśaṅkitaḥ kārīryādiṣu; asti ca atra dharmaviśēṣaḥ; yathā ātharvaṇikānāṅ śirōvratamiti. ēvaṅ punaruktyādayō.pi bhēdahētavaḥ yathāsaṅbhavaṅ vēdāntāntarēṣu yōjayitavyāḥ. tasmāt prativēdāntaṅ vijñānabhēda ityēvaṅ prāptē, brūmaḥ --