ब्रह्मसूत्र

.. tṛtīyō.dhyāyaḥ ..
.. caturthaḥ pādaḥ ..

puruṣārthō.taḥ śabdāditi bādarāyaṇaḥ .. 3.4.1 ..



puruṣārthādhikaraṇam..3.4.1..

puruṣārthō.ta iti. asmādvēdāntavihitādātmajñānāt svatantrāt puruṣārthaḥ sidhyatīti bādarāyaṇa ācāryō manyatē; kuta ētadavagamyatē? śabdādityāha. tathā hi -- 'tarati śōkamātmavit' 'sa yō ha vai tatparamaṅ brahma vēda brahmaiva bhavati' 'brahmavidāpnōti param' 'ācāryavānpuruṣō vēda tasya tāvadēva ciraṅ yāvanna vimōkṣyē.tha saṅpatsyē' 'ya ātmāpahatapāpmā' ityupakramya, 'sa sarvāṅśca lōkānāpnōti sarvāṅśca kāmānyastamātmānamanuvidya vijānāti' iti; 'ātmā vā arē draṣṭavyaḥ' ityupakramya, 'ētāvadarē khalvamṛtatvam' iti ēvaṅjātīyakā śrutiḥ kēvalāyā vidyāyāḥ puruṣārthahētutvaṅ śrāvayati..

athātra pratyavatiṣṭhatē --