ब्रह्मसूत्र

aihikamapyaprastutapratibandhē taddarśanāt..3.4.51..


aihikādhikaraṇam..3.4.51..

'sarvāpēkṣā ca yajñādiśrutēraśvavat' ityata ārabhya uccāvacaṅ vidyāsādhanamavadhāritam; tatphalaṅ vidyā sidhyantī kimihaiva janmani sidhyati, uta kadācit amutrāpīti cintyatē. kiṅ tāvatprāptam? ihaivēti; kiṅ kāraṇam? śravaṇādipūrvikā hi vidyā; na ca kaścit amutra mē vidyā jāyatāmityanusaṅdhāya śravaṇādiṣu pravartatē; samāna ēva tu janmani vidyājanma abhisaṅdhāya ētēṣu pravartamānō dṛśyatē. yajñādīnyapi śravaṇādidvārēṇaiva vidyāṅ janayanti, pramāṇajanyatvādvidyāyāḥ. tasmādaihikamēva vidyājanmētyēvaṅ prāptē --

vadāmaḥ -- aihikaṅ vidyājanma bhavati, asati prastutapratibandha iti. ētaduktaṅ bhavati -- yadā prakrāntasya vidyāsādhanasya kaścitpratibandhō na kriyatē upasthitavipākēna karmāntarēṇa, tadā ihaiva vidyā utpadyatē; yadā tu khalu tatpratibandhaḥ kriyatē tadā amutrēti. upasthitavipākatvaṅ ca karmaṇō dēśakālanimittōpanipātādbhavati; yāni ca ēkasya karmaṇō vipācakāni dēśakālanimittāni, tānyēva anyasyāpīti na niyantuṅ śakyatē; yatō
viruddhaphalānyapi karmāṇi bhavanti. śāstramapi asya karmaṇa idaṅ phalamityētāvati paryavasitaṅ na dēśakālanimittaviśēṣamapi saṅkīrtayati. sādhanavīryaviśēṣāttu atīndriyā kasyacicchaktirāvirbhavati, tatpratibaddhā parasya tiṣṭhati. na ca aviśēṣēṇa vidyāyām, abhisaṅdhirnōtpadyatē -- iha amutra vā mē vidyā jāyatāmiti, abhisaṅdhērniraṅkuśatvāt. śravaṇādidvārēṇāpi vidyā utpadyamānā pratibandhakṣayāpēkṣayaiva utpadyatē. tathā ca śrutiḥ durbōdhatvamātmanō darśayati -- 'śravaṇāyāpi bahubhiryō na labhyaḥ śrṛṇvantō.pi bahavō yaṅ na vidyuḥ. āścaryō.sya vaktā kuśalō.sya labdhāścaryō jñātā kuśalānuśiṣṭaḥ' iti. garbhastha ēva ca vāmadēvaḥ pratipēdē brahmabhāvamiti vadantī janmāntarasaṅcitāt sādhanāt janmāntarē vidyōtpattiṅ darśayati; na hi garbhasthasyaiva aihikaṅ kiṅcitsādhanaṅ saṅbhāvyatē. smṛtāvapi -- 'aprāpya yōgasaṅsiddhiṅ kāṅ gatiṅ kṛṣṇa gacchati' ityarjunēna pṛṣṭō bhagavānvāsudēvaḥ 'na hi kalyāṇakṛtkaściddurgatiṅ tāta gacchati' ityuktvā, punastasya puṇyalōkaprāptiṅ sādhukulē saṅbhūtiṅ ca abhidhāya, anantaram 'tatra taṅ buddhisaṅyōgaṅ labhatē paurvadēhikam' ityādinā 'anēkajanmasaṅsiddhastatō yāti parāṅ gatim' ityantēna ētadēva darśayati. tasmāt aihikam āmuṣmikaṅ vā vidyājanma pratibandhakṣayāpēkṣayēti sthitam..