ब्रह्मसूत्र

bhōgēna tvitarē kṣapayitvā sampadyatē..4.1.19..


itarakṣapaṇādhikaraṇam..4.1.19..

anārabdhakāryayōḥ puṇyapāpayōrvidyāsāmarthyātkṣaya uktaḥ. itarē tu ārabdhakāryē puṇyapāpē upabhōgēna kṣapayitvā brahma saṅpadyatē, 'tasya tāvadēva ciraṅ yāvanna vimōkṣyē.tha saṅpatsyē' iti 'brahmaiva sanbrahmāpyēti' iti ca ēvamādiśrutibhyaḥ. nanu satyapi samyagdarśanē yathā prāgdēhapātādbhēdadarśanaṅ dvicandradarśananyāyēnānuvṛttam, ēvaṅ paścādapyunuvartēta -- na, nimittābhavāt. upabhōgaśēṣakṣapaṇaṅ hi tatrānuvṛttinimittam, na ca tādṛśamatra kiṅcidasti. nanu aparaḥ karmāśayō.bhinavamupabhōgamārapsyatē -- na, tasya dagdhabījatvāt; mithyājñānāvaṣṭambhaṅ hi karmāntaraṅ dēhapāta
upabhōgāntaramārabhēta; tacca mithyājñānaṅ samyagjñānēna dagdham -- ityataḥ sādhvētat ārabdhakāryakṣayē viduṣaḥ kaivalyamavaśyaṅ bhavatīti..

iti śrīmatparamahaṅsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau
śārīrakamīmāṅsāsūtrabhāṣyē caturthādhyāyasya prathamaḥ pādaḥ..