ब्रह्मसूत्र

.. caturthō.dhyāyaḥ ..
.. dvitīyaḥ pādaḥ ..

vāṅmanasi darśanācchabdācca .. 4.2.1 ..



vāgadhikaraṇam..4.2.1..

asti prāyaṇaviṣayā śrutiḥ -- 'asya sōmya puruṣasya prayatō vāṅmanasi saṅpadyatē manaḥ prāṇē prāṇastējasi tējaḥ parasyāṅ dēvatāyām' iti. kimiha vāca ēva vṛttimattyā manasi saṅpattirucyatē, uta vāgvṛttēriti viśayaḥ. tatra vāgēva tāvat manasi saṅpadyata iti prāptam; tathā hi śrutiranugṛhītā bhavati; itarathā lakṣaṇā syāt; śrutilakṣaṇāviśayē ca śrutirnyāyyā, na lakṣaṇā; tasmāt vāca ēva ayaṅ manasi pralaya iti..

ēvaṅ prāptē, brūmaḥ -- vāgvṛttirmanasi saṅpadyata iti. kathaṅ vāgvṛttiriti vyākhyāyatē, yāvatā 'vāṅmanasi' ityēva ācāryaḥ paṭhati? satyamētat; paṭhiṣyati tu parastāt -- 'avibhāgō vacanāt' iti; tasmādatra vṛttyupaśamamātraṅ vivakṣatīti gamyatē. tattvapralayavivakṣāyāṅ tu sarvatraiva avibhāgasāmyāt kiṅ paratraiva viśiṅṣyāt -- 'avibhāgaḥ' iti; tasmādatra vṛttyupasaṅhāravivakṣā. vāgvṛttiḥ pūrvamupasaṅhriyatē manōvṛttāvavasthitāyāmityarthaḥ. kasmāt? darśanāt -- dṛśyatē hi vāgvṛttēḥ pūrvōpasaṅhārō manōvṛttau vidyamānāyām; na tu vāca ēva vṛttimattyā manasyupasaṅhāraḥ kēnacidapi draṣṭuṅ śakyatē. nanu śrutisāmarthyāt vāca ēvāyaṅ manasyapyayō yukta ityuktam -- nētyāha, atatprakṛtitvāt; yasya hi yata utpattiḥ, tasya tatra pralayō nyāyyaḥ, mṛdīva śarāvasya; na ca manasō vāgutpadyata iti kiṅcana pramāṇamasti. vṛttyudbhavābhibhavau tu aprakṛtisamāśrayāvapi dṛśyētē; pārthivēbhyō hi indhanēbhyaḥ taijasasyāgnērvṛttirudbhavati, apsu ca upaśāmyati. kathaṅ tarhi asminpakṣē śabdaḥ -- 'vāṅmanasi saṅpadyatē' iti? ata āha -- śabdāccēti; śabdō.pyasminpakṣē.vakalpatē, vṛttivṛttimatōrabhēdōpacārādityarthaḥ..