ब्रह्मसूत्र

apraṅtīkālambanānnayatīti bādarāyaṇa ubhayathādōṣāttatkratuśca..4.3.15..


apratīkālambanādhikaraṇam..4.3.15..

sthitamētat -- kāryaviṣayā gatiḥ, na paraviṣayēti. idamidānīṅ saṅdihyatē -- kiṅ sarvānvikārālambanān aviśēṣēṇaiva amānavaḥ puruṣaḥ prāpayati brahmalōkam, uta kāṅścidēvēti. kiṅ tāvatprāptam? sarvēṣāmēva ēṣāṅ viduṣām anyatra parasmādbrahmaṇaḥ gatiḥ syāt; tathā hi 'aniyamaḥ sarvāsām' ityatra aviśēṣēṇaiva ēṣā vidyāntarēṣvavatāritēti. ēvaṅ prāptē, pratyāha -- apratīkālambanāniti; pratīkālambanānvarjayitvā sarvānanyānvikārālambanān nayati brahmalōkam -- iti bādarāyaṇa ācāryō manyatē; na hi ēvam ubhayathābhāvābhyupagamē kaściddōṣō.sti, aniyamanyāyasya pratīkavyatiriktēṣvapyupāsanēṣūpapattēḥ. tatkratuśca asya ubhayathābhāvasya samarthakō hēturdraṣṭavyaḥ; yō hi brahmakratuḥ, sa brāhmamaiśvaryamāsīdēt -- iti śliṣyatē, 'taṅ yathā yathōpāsatē tadēva bhavati' iti śrutēḥ, na tu pratīkēṣu brahmakratutvamasti, pratīkapradhānatvādupāsanasya. nanu, abrahmakraturapi brahma gacchatīti śrūyatē; yathā pañcāgnividyāyām -- 'sa ēnānbrahma gamayati' iti -- bhavatu, yatra ēvam āhatyavāda upalabhyatē; tadabhāvē tu autsargikēṇa tatkratunyāyēna brahmakratūnāmēva tatprāptiḥ, na itarēṣām -- iti gamyatē..