SRIRAM GITA

SRIRAM GITA


विशुद्धविज्ञानविरोचनाञ्चिता

विद्यात्मवृत्तिश्चरमेति भण्यते।

उदेति कर्माखिलकारकादिभि

र्निहन्ति विद्याखिलकारकादिकम्।।15।।