SRIRAM GITA

SRIRAM GITA


सा तैत्तिरीयश्रुतिराह सादरं

न्यासं प्रशस्ताखिलकर्मणां स्फुटम्।

एतावदित्याह च वाजिनां श्रुति

र्ज्ञानं विमोक्षाय न कर्म साधनम्।।21।।