‹ ›
SRIRAM GITA
विकल्पमायारहिते चिदात्मके ऽहङ्कार एष प्रथमः प्रकल्पितः।अध्यास एवात्मनि सर्वकारणे निरामये ब्रह्मणि केवले परे।।38।।