SRIRAM GITA

SRIRAM GITA


विकल्पमायारहिते चिदात्मके

ऽहङ्कार एष प्रथमः प्रकल्पितः।

अध्यास एवात्मनि सर्वकारणे

निरामये ब्रह्मणि केवले परे।।38।।