SRUTI GITA

SRUTI GITA


उद्भूतं भवतः सतोऽपि भुवनं सन्नैप सर्पः स्रजः

कुर्वन्कार्यमपीह कूटकनकं वेदोऽपि नैवं परः।

अद्वैतं तव सत्परं तु परमानन्दं पदं तन्मुदा

वन्दे सुन्दरमिन्दिरानुत हरे मा मुञ्च मामानतम्।।24।।