UDDHAVA GITA

UDDHAVA GITA


श्रीशुक उवाच।

इत्युक्तो लोकनाथेन स्वयंभूः प्रणिपत्य तम्।
सह देवगणैर्देवः स्वधाम समपद्यत।।32।।