UDDHAVA GITA

UDDHAVA GITA


अणुर्बृहत्कृशः स्थूलो यो यो भावः प्रसिध्यति।

सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च।।16।।