UDDHAVA GITA

UDDHAVA GITA


दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत्।

मुखवासं सुरभिमत्ताम्बूलाद्यमथार्हयेत्।।43।।