‹‹ ‹ › ››
UDDHAVA GITA
दत्त्वाऽऽचमनमुच्छेषं विष्वक्सेनाय कल्पयेत्।मुखवासं सुरभिमत्ताम्बूलाद्यमथार्हयेत्।।43।।