‹‹ ‹ › ››
UDDHAVA GITA
शिरो मत्पादयोः कृत्वा बाहुभ्यां च परस्परम्।प्रपन्नं पाहि मामीश भीतं मृत्युग्रहार्णवात्।।46।।