UDDHAVA GITA

UDDHAVA GITA


मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति।

भक्तियोगं स लभते एवं यः पूजयेत माम्।।53।।