UDDHAVA GITA

UDDHAVA GITA


कर्तुश्च सारथेर्हेतोरनुमोदितुरेव च।

कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम्।।55।।