UDDHAVA GITA

UDDHAVA GITA


सुहृत्प्रेष्ठतमो नाथ आत्मा चायं शरीरिणाम्।

तं विक्रीयात्मनैवाहं रमेऽनेन यथा रमा।।35।।