UDDHAVA GITA

UDDHAVA GITA


नूनं मे भगवान्प्रीतो विष्णुः केनापि कर्मणा।

निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः।।37।।