‹‹ ‹ › ››
UDDHAVA GITA
नूनं मे भगवान्प्रीतो विष्णुः केनापि कर्मणा।निर्वेदोऽयं दुराशाया यन्मे जातः सुखावहः।।37।।