UDDHAVA GITA

UDDHAVA GITA


मैवं स्युर्मन्दभाग्यायाः क्लेशा निर्वेदहेतवः।

येनानुबन्धं निर्हृत्य पुरुषः शममृच्छति।।38।।