UDDHAVA GITA

UDDHAVA GITA


तेनोपकृतमादायं शिरसा ग्राम्यसंगताः।

त्यक्त्वा दुराशाः शरणं व्रजामि तमधीश्वरम्।।39।।