UDDHAVA GITA

UDDHAVA GITA


संतुष्टा श्रद्दधत्येतद्यथालाभेन जीवती।

विहराम्यमुनैवाहमात्मना रमणेन वै।।40।।