UDDHAVA GITA

UDDHAVA GITA


संसारकूपे पतितं विषयैर्मुषितेक्षणम्।

ग्रस्तं कालाहिनाऽऽत्मानं कोऽन्यस्त्रातुमधीश्वरः।।41।।