UDDHAVA GITA

UDDHAVA GITA


आत्मैव ह्यात्मनो गोप्ता निर्विद्येत यदाखिलात्।

अप्रमत्त इदं पश्येद्ग्रस्तं कालाहिना जगत्।।42।।