‹‹ ‹ › ››
UDDHAVA GITA
आशा हि परमं दुःखं नैराश्यं परमं सुखम्।यथा संछिद्य कान्ताशां सुखं सुष्वाप पिङ्गला।।44।।