श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयाऽन्विताः।

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः।।17.1।।

Sanskrit Commentary By Sri Ramanuja

।।17.1।।अर्जुन उवाच -- शास्त्रविधिम् उत्सृज्य श्रद्धयान्विता ये यजन्ते तेषां निष्ठा का किं सत्वम् आहो स्वित् रजः अथ तमःनिष्ठा स्थितिः? स्थीयते अस्मिन् इति स्थितिः? सत्त्वादिः एव निष्ठा इति उच्यते? तेषां किं सत्त्वे स्थितिः किं वा रजसि किं वा तमसि इत्यर्थः।एवं पृष्टः भगवान् अशास्त्रविहितश्रद्धायाः तत्पूर्वकस्य च यागादेः निष्फलत्वं हृदि निधाय शास्त्रीयस्य एव यागादेः गुणतः त्रैविध्यं प्रतिपादयितुं शास्त्रीयश्रद्धायाः त्रैविध्यं तावद् आह --

English Translation of Ramanuja's Sanskrit Commentary By Swami Adidevananda

17.1 Arjuna said Those who, 'filled with faith but laying aside the injunctions of the Sastras,' engage themselves in sacrifices etc., what is their 'position or basis'? It is Sattva, Rajas or Tamas? Nistha means Sthiti. What is called Sthiti is that state in which one abides, has one's position or basis. Do they abide in Sattva, in Rajas or in Tamas? Such is the meaning of the estion. Thus estioned, the Lord, for affirming the futility of faith and of sacrifices not enjoined in the Sastras, and in order to show that the triple division in accordance with the Gunas refers only to sacrifices etc., enjoined in the Sastras - expounds here the threefold nature of faith enjoined in the Sastras: