श्रीमद् भगवद्गीता

मूल श्लोकः

संजय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत।

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्।।1.24।।

 

English Commentary By Swami Sivananda

1.24 एवम् thus, उक्तः addressed, हृषीकेशः Hrishikesha, गुडाकेशेन by Gudakesha (the coneror of sleep, Arjuna), भारत O Bharata (descendant of king Bharata, Dhritarashtra), सेनयोः of the armies, उभयोः of both, मध्ये in the middle, स्थापयित्वा having stationed, रथोत्तमम् best of chariots.

Commentary:
No Commentary.