श्रीमद् भगवद्गीता

मूल श्लोकः

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि।

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान्।।1.27।।

 

English Commentary By Swami Sivananda

1.27 श्वशुरान् fathersinlaw, सुहृदः friends, च and, एव also, सेनयोः in armies, उभयोः (in) both, अपि also, तान् those, समीक्ष्य having seen, सः he, कौन्तेयः Kaunteya, सर्वान् all, बन्धून् relatives, अवस्थितान् standing (arrayed), कृपया by pity, परया deep, आविष्टः filled, विषीदन् sorrowfully, इदम् this, अब्रवीत् said.

Commentary:
No Commentary.