श्रीमद् भगवद्गीता

मूल श्लोकः

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन।

तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।

 

English Commentary By Swami Sivananda



3.1 ज्यायसी superior, चेत् if, कर्मणः than action, ते by Thee, मता thought, बुद्धिः knowledge, जनार्दन O Janardana, तत् then, किम् why, कर्मणि in action, घोरे terrible, माम् me, नियोजयसि Thou engagest, केशव O Kesava.

Commentary:
In verses 49, 50 and 51 of chapter II, Lord Krsihna has spoken very highly about Buddhi Yoga. He again asks Arjuna to fight. That is the reason why Arjuna is perplexed now.