श्रीमद् भगवद्गीता

मूल श्लोकः

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।

तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम्।।10.41।।

 

English Commentary By Swami Sivananda

10.41 यत् यत् whatever, विभूतिमत् glorious, सत्त्वम् being, श्रीमत् prosperous, ऊर्जितम् powerful, एव also, वा or, तत् तत् that, एव only, अवगच्छ know, त्वम् thou, मम My, तेजोंऽशसंभवम् a manifestation of a part of My splendour.

Commentary:
No Commentary.