श्रीमद् भगवद्गीता

मूल श्लोकः

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया।

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम्।।11.2।।

 

English Commentary By Swami Sivananda

11.2 भवाप्ययौ the origin and the dissolution, हि indeed, भूतानाम् of beings, श्रुतौ hav been heard, विस्तरशः in detail, मया by me, त्वत्तः from Thee, कमलपत्राक्ष O lotuseyed, माहात्म्यम् greatness, अपि also, च and, अव्ययम् inexhaustible.

Commentary:
Kamalapatraksha Lotuseyed or having eyes like lotuspetals. Kamalapatra also means knowledge of the Self. He who can be obtained by knowledge of the Self is Kamalapatraksha.