श्रीमद् भगवद्गीता

मूल श्लोकः

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति।।9.31।।

 

English Commentary By Swami Sivananda

9.31 क्षिप्रम् soon, भवति (he) becomes, धर्मात्मा righteous, शश्वत् eternal, शान्तिम् peace, निगच्छति attains to, कौन्तेय O son of Kunti, प्रतिजानीहि proclaim for certain, न not, मे My, भक्तः Bhakta, प्रणश्यति perishes.

Commentary:
Listen, this is the truth, O Arjuna you may proclaim that My devotee who has sincere devotion to Me, who has offered his inner soul to Me never perishes.