श्रीमद् भगवद्गीता

मूल श्लोकः

श्री भगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते।

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः।।13.2।।

English Translation By Swami Adidevananda

13.2 The Lord said This body, O Arjuna, is called the Field, Ksetra. He who knows it is called the Filed-knower, Ksetrajna, by those who know the self.